Declension table of kṛśakūṭa

Deva

MasculineSingularDualPlural
Nominativekṛśakūṭaḥ kṛśakūṭau kṛśakūṭāḥ
Vocativekṛśakūṭa kṛśakūṭau kṛśakūṭāḥ
Accusativekṛśakūṭam kṛśakūṭau kṛśakūṭān
Instrumentalkṛśakūṭena kṛśakūṭābhyām kṛśakūṭaiḥ
Dativekṛśakūṭāya kṛśakūṭābhyām kṛśakūṭebhyaḥ
Ablativekṛśakūṭāt kṛśakūṭābhyām kṛśakūṭebhyaḥ
Genitivekṛśakūṭasya kṛśakūṭayoḥ kṛśakūṭānām
Locativekṛśakūṭe kṛśakūṭayoḥ kṛśakūṭeṣu

Compound kṛśakūṭa -

Adverb -kṛśakūṭam -kṛśakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria