Declension table of ?kṛśakā

Deva

FeminineSingularDualPlural
Nominativekṛśakā kṛśake kṛśakāḥ
Vocativekṛśake kṛśake kṛśakāḥ
Accusativekṛśakām kṛśake kṛśakāḥ
Instrumentalkṛśakayā kṛśakābhyām kṛśakābhiḥ
Dativekṛśakāyai kṛśakābhyām kṛśakābhyaḥ
Ablativekṛśakāyāḥ kṛśakābhyām kṛśakābhyaḥ
Genitivekṛśakāyāḥ kṛśakayoḥ kṛśakānām
Locativekṛśakāyām kṛśakayoḥ kṛśakāsu

Adverb -kṛśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria