Declension table of ?kṛśagu_ā

Deva

FeminineSingularDualPlural
Nominativekṛśagu_ā kṛśagu_e kṛśagu_āḥ
Vocativekṛśagu_e kṛśagu_e kṛśagu_āḥ
Accusativekṛśagu_ām kṛśagu_e kṛśagu_āḥ
Instrumentalkṛśagu_ayā kṛśagu_ābhyām kṛśagu_ābhiḥ
Dativekṛśagu_āyai kṛśagu_ābhyām kṛśagu_ābhyaḥ
Ablativekṛśagu_āyāḥ kṛśagu_ābhyām kṛśagu_ābhyaḥ
Genitivekṛśagu_āyāḥ kṛśagu_ayoḥ kṛśagu_ānām
Locativekṛśagu_āyām kṛśagu_ayoḥ kṛśagu_āsu

Adverb -kṛśagu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria