Declension table of kṛśaguDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛśagu | kṛśagunī | kṛśagūni |
Vocative | kṛśagu | kṛśagunī | kṛśagūni |
Accusative | kṛśagu | kṛśagunī | kṛśagūni |
Instrumental | kṛśagunā | kṛśagubhyām | kṛśagubhiḥ |
Dative | kṛśagune | kṛśagubhyām | kṛśagubhyaḥ |
Ablative | kṛśagunaḥ | kṛśagubhyām | kṛśagubhyaḥ |
Genitive | kṛśagunaḥ | kṛśagunoḥ | kṛśagūnām |
Locative | kṛśaguni | kṛśagunoḥ | kṛśaguṣu |