Declension table of ?kṛśagu

Deva

MasculineSingularDualPlural
Nominativekṛśaguḥ kṛśagū kṛśagavaḥ
Vocativekṛśago kṛśagū kṛśagavaḥ
Accusativekṛśagum kṛśagū kṛśagūn
Instrumentalkṛśagunā kṛśagubhyām kṛśagubhiḥ
Dativekṛśagave kṛśagubhyām kṛśagubhyaḥ
Ablativekṛśagoḥ kṛśagubhyām kṛśagubhyaḥ
Genitivekṛśagoḥ kṛśagvoḥ kṛśagūnām
Locativekṛśagau kṛśagvoḥ kṛśaguṣu

Compound kṛśagu -

Adverb -kṛśagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria