Declension table of ?kṛśagava

Deva

NeuterSingularDualPlural
Nominativekṛśagavam kṛśagave kṛśagavāni
Vocativekṛśagava kṛśagave kṛśagavāni
Accusativekṛśagavam kṛśagave kṛśagavāni
Instrumentalkṛśagavena kṛśagavābhyām kṛśagavaiḥ
Dativekṛśagavāya kṛśagavābhyām kṛśagavebhyaḥ
Ablativekṛśagavāt kṛśagavābhyām kṛśagavebhyaḥ
Genitivekṛśagavasya kṛśagavayoḥ kṛśagavānām
Locativekṛśagave kṛśagavayoḥ kṛśagaveṣu

Compound kṛśagava -

Adverb -kṛśagavam -kṛśagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria