Declension table of ?kṛśadhana

Deva

MasculineSingularDualPlural
Nominativekṛśadhanaḥ kṛśadhanau kṛśadhanāḥ
Vocativekṛśadhana kṛśadhanau kṛśadhanāḥ
Accusativekṛśadhanam kṛśadhanau kṛśadhanān
Instrumentalkṛśadhanena kṛśadhanābhyām kṛśadhanaiḥ kṛśadhanebhiḥ
Dativekṛśadhanāya kṛśadhanābhyām kṛśadhanebhyaḥ
Ablativekṛśadhanāt kṛśadhanābhyām kṛśadhanebhyaḥ
Genitivekṛśadhanasya kṛśadhanayoḥ kṛśadhanānām
Locativekṛśadhane kṛśadhanayoḥ kṛśadhaneṣu

Compound kṛśadhana -

Adverb -kṛśadhanam -kṛśadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria