Declension table of ?kṛśabuddhi_ā

Deva

FeminineSingularDualPlural
Nominativekṛśabuddhi_ā kṛśabuddhi_e kṛśabuddhi_āḥ
Vocativekṛśabuddhi_e kṛśabuddhi_e kṛśabuddhi_āḥ
Accusativekṛśabuddhi_ām kṛśabuddhi_e kṛśabuddhi_āḥ
Instrumentalkṛśabuddhi_ayā kṛśabuddhi_ābhyām kṛśabuddhi_ābhiḥ
Dativekṛśabuddhi_āyai kṛśabuddhi_ābhyām kṛśabuddhi_ābhyaḥ
Ablativekṛśabuddhi_āyāḥ kṛśabuddhi_ābhyām kṛśabuddhi_ābhyaḥ
Genitivekṛśabuddhi_āyāḥ kṛśabuddhi_ayoḥ kṛśabuddhi_ānām
Locativekṛśabuddhi_āyām kṛśabuddhi_ayoḥ kṛśabuddhi_āsu

Adverb -kṛśabuddhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria