Declension table of kṛśabuddhiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛśabuddhi | kṛśabuddhinī | kṛśabuddhīni |
Vocative | kṛśabuddhi | kṛśabuddhinī | kṛśabuddhīni |
Accusative | kṛśabuddhi | kṛśabuddhinī | kṛśabuddhīni |
Instrumental | kṛśabuddhinā | kṛśabuddhibhyām | kṛśabuddhibhiḥ |
Dative | kṛśabuddhine | kṛśabuddhibhyām | kṛśabuddhibhyaḥ |
Ablative | kṛśabuddhinaḥ | kṛśabuddhibhyām | kṛśabuddhibhyaḥ |
Genitive | kṛśabuddhinaḥ | kṛśabuddhinoḥ | kṛśabuddhīnām |
Locative | kṛśabuddhini | kṛśabuddhinoḥ | kṛśabuddhiṣu |