Declension table of ?kṛśabuddhi

Deva

NeuterSingularDualPlural
Nominativekṛśabuddhi kṛśabuddhinī kṛśabuddhīni
Vocativekṛśabuddhi kṛśabuddhinī kṛśabuddhīni
Accusativekṛśabuddhi kṛśabuddhinī kṛśabuddhīni
Instrumentalkṛśabuddhinā kṛśabuddhibhyām kṛśabuddhibhiḥ
Dativekṛśabuddhine kṛśabuddhibhyām kṛśabuddhibhyaḥ
Ablativekṛśabuddhinaḥ kṛśabuddhibhyām kṛśabuddhibhyaḥ
Genitivekṛśabuddhinaḥ kṛśabuddhinoḥ kṛśabuddhīnām
Locativekṛśabuddhini kṛśabuddhinoḥ kṛśabuddhiṣu

Compound kṛśabuddhi -

Adverb -kṛśabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria