Declension table of ?kṛśabhṛtyā

Deva

FeminineSingularDualPlural
Nominativekṛśabhṛtyā kṛśabhṛtye kṛśabhṛtyāḥ
Vocativekṛśabhṛtye kṛśabhṛtye kṛśabhṛtyāḥ
Accusativekṛśabhṛtyām kṛśabhṛtye kṛśabhṛtyāḥ
Instrumentalkṛśabhṛtyayā kṛśabhṛtyābhyām kṛśabhṛtyābhiḥ
Dativekṛśabhṛtyāyai kṛśabhṛtyābhyām kṛśabhṛtyābhyaḥ
Ablativekṛśabhṛtyāyāḥ kṛśabhṛtyābhyām kṛśabhṛtyābhyaḥ
Genitivekṛśabhṛtyāyāḥ kṛśabhṛtyayoḥ kṛśabhṛtyānām
Locativekṛśabhṛtyāyām kṛśabhṛtyayoḥ kṛśabhṛtyāsu

Adverb -kṛśabhṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria