Declension table of ?kṛśabhṛtya

Deva

NeuterSingularDualPlural
Nominativekṛśabhṛtyam kṛśabhṛtye kṛśabhṛtyāni
Vocativekṛśabhṛtya kṛśabhṛtye kṛśabhṛtyāni
Accusativekṛśabhṛtyam kṛśabhṛtye kṛśabhṛtyāni
Instrumentalkṛśabhṛtyena kṛśabhṛtyābhyām kṛśabhṛtyaiḥ
Dativekṛśabhṛtyāya kṛśabhṛtyābhyām kṛśabhṛtyebhyaḥ
Ablativekṛśabhṛtyāt kṛśabhṛtyābhyām kṛśabhṛtyebhyaḥ
Genitivekṛśabhṛtyasya kṛśabhṛtyayoḥ kṛśabhṛtyānām
Locativekṛśabhṛtye kṛśabhṛtyayoḥ kṛśabhṛtyeṣu

Compound kṛśabhṛtya -

Adverb -kṛśabhṛtyam -kṛśabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria