Declension table of ?kṛśabhṛtya

Deva

MasculineSingularDualPlural
Nominativekṛśabhṛtyaḥ kṛśabhṛtyau kṛśabhṛtyāḥ
Vocativekṛśabhṛtya kṛśabhṛtyau kṛśabhṛtyāḥ
Accusativekṛśabhṛtyam kṛśabhṛtyau kṛśabhṛtyān
Instrumentalkṛśabhṛtyena kṛśabhṛtyābhyām kṛśabhṛtyaiḥ kṛśabhṛtyebhiḥ
Dativekṛśabhṛtyāya kṛśabhṛtyābhyām kṛśabhṛtyebhyaḥ
Ablativekṛśabhṛtyāt kṛśabhṛtyābhyām kṛśabhṛtyebhyaḥ
Genitivekṛśabhṛtyasya kṛśabhṛtyayoḥ kṛśabhṛtyānām
Locativekṛśabhṛtye kṛśabhṛtyayoḥ kṛśabhṛtyeṣu

Compound kṛśabhṛtya -

Adverb -kṛśabhṛtyam -kṛśabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria