Declension table of ?kṛśāśvin

Deva

MasculineSingularDualPlural
Nominativekṛśāśvī kṛśāśvinau kṛśāśvinaḥ
Vocativekṛśāśvin kṛśāśvinau kṛśāśvinaḥ
Accusativekṛśāśvinam kṛśāśvinau kṛśāśvinaḥ
Instrumentalkṛśāśvinā kṛśāśvibhyām kṛśāśvibhiḥ
Dativekṛśāśvine kṛśāśvibhyām kṛśāśvibhyaḥ
Ablativekṛśāśvinaḥ kṛśāśvibhyām kṛśāśvibhyaḥ
Genitivekṛśāśvinaḥ kṛśāśvinoḥ kṛśāśvinām
Locativekṛśāśvini kṛśāśvinoḥ kṛśāśviṣu

Compound kṛśāśvi -

Adverb -kṛśāśvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria