Declension table of ?kṛśāśā

Deva

FeminineSingularDualPlural
Nominativekṛśāśā kṛśāśe kṛśāśāḥ
Vocativekṛśāśe kṛśāśe kṛśāśāḥ
Accusativekṛśāśām kṛśāśe kṛśāśāḥ
Instrumentalkṛśāśayā kṛśāśābhyām kṛśāśābhiḥ
Dativekṛśāśāyai kṛśāśābhyām kṛśāśābhyaḥ
Ablativekṛśāśāyāḥ kṛśāśābhyām kṛśāśābhyaḥ
Genitivekṛśāśāyāḥ kṛśāśayoḥ kṛśāśānām
Locativekṛśāśāyām kṛśāśayoḥ kṛśāśāsu

Adverb -kṛśāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria