Declension table of ?kṛśātithi

Deva

MasculineSingularDualPlural
Nominativekṛśātithiḥ kṛśātithī kṛśātithayaḥ
Vocativekṛśātithe kṛśātithī kṛśātithayaḥ
Accusativekṛśātithim kṛśātithī kṛśātithīn
Instrumentalkṛśātithinā kṛśātithibhyām kṛśātithibhiḥ
Dativekṛśātithaye kṛśātithibhyām kṛśātithibhyaḥ
Ablativekṛśātitheḥ kṛśātithibhyām kṛśātithibhyaḥ
Genitivekṛśātitheḥ kṛśātithyoḥ kṛśātithīnām
Locativekṛśātithau kṛśātithyoḥ kṛśātithiṣu

Compound kṛśātithi -

Adverb -kṛśātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria