Declension table of ?kṛśānuśakala

Deva

MasculineSingularDualPlural
Nominativekṛśānuśakalaḥ kṛśānuśakalau kṛśānuśakalāḥ
Vocativekṛśānuśakala kṛśānuśakalau kṛśānuśakalāḥ
Accusativekṛśānuśakalam kṛśānuśakalau kṛśānuśakalān
Instrumentalkṛśānuśakalena kṛśānuśakalābhyām kṛśānuśakalaiḥ kṛśānuśakalebhiḥ
Dativekṛśānuśakalāya kṛśānuśakalābhyām kṛśānuśakalebhyaḥ
Ablativekṛśānuśakalāt kṛśānuśakalābhyām kṛśānuśakalebhyaḥ
Genitivekṛśānuśakalasya kṛśānuśakalayoḥ kṛśānuśakalānām
Locativekṛśānuśakale kṛśānuśakalayoḥ kṛśānuśakaleṣu

Compound kṛśānuśakala -

Adverb -kṛśānuśakalam -kṛśānuśakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria