Declension table of ?kṛśānuka

Deva

NeuterSingularDualPlural
Nominativekṛśānukam kṛśānuke kṛśānukāni
Vocativekṛśānuka kṛśānuke kṛśānukāni
Accusativekṛśānukam kṛśānuke kṛśānukāni
Instrumentalkṛśānukena kṛśānukābhyām kṛśānukaiḥ
Dativekṛśānukāya kṛśānukābhyām kṛśānukebhyaḥ
Ablativekṛśānukāt kṛśānukābhyām kṛśānukebhyaḥ
Genitivekṛśānukasya kṛśānukayoḥ kṛśānukānām
Locativekṛśānuke kṛśānukayoḥ kṛśānukeṣu

Compound kṛśānuka -

Adverb -kṛśānukam -kṛśānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria