Declension table of ?kṛśānuka

Deva

MasculineSingularDualPlural
Nominativekṛśānukaḥ kṛśānukau kṛśānukāḥ
Vocativekṛśānuka kṛśānukau kṛśānukāḥ
Accusativekṛśānukam kṛśānukau kṛśānukān
Instrumentalkṛśānukena kṛśānukābhyām kṛśānukaiḥ kṛśānukebhiḥ
Dativekṛśānukāya kṛśānukābhyām kṛśānukebhyaḥ
Ablativekṛśānukāt kṛśānukābhyām kṛśānukebhyaḥ
Genitivekṛśānukasya kṛśānukayoḥ kṛśānukānām
Locativekṛśānuke kṛśānukayoḥ kṛśānukeṣu

Compound kṛśānuka -

Adverb -kṛśānukam -kṛśānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria