Declension table of ?kṛśānuga

Deva

MasculineSingularDualPlural
Nominativekṛśānugaḥ kṛśānugau kṛśānugāḥ
Vocativekṛśānuga kṛśānugau kṛśānugāḥ
Accusativekṛśānugam kṛśānugau kṛśānugān
Instrumentalkṛśānugena kṛśānugābhyām kṛśānugaiḥ kṛśānugebhiḥ
Dativekṛśānugāya kṛśānugābhyām kṛśānugebhyaḥ
Ablativekṛśānugāt kṛśānugābhyām kṛśānugebhyaḥ
Genitivekṛśānugasya kṛśānugayoḥ kṛśānugānām
Locativekṛśānuge kṛśānugayoḥ kṛśānugeṣu

Compound kṛśānuga -

Adverb -kṛśānugam -kṛśānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria