Declension table of ?kṛśānavaka

Deva

MasculineSingularDualPlural
Nominativekṛśānavakaḥ kṛśānavakau kṛśānavakāḥ
Vocativekṛśānavaka kṛśānavakau kṛśānavakāḥ
Accusativekṛśānavakam kṛśānavakau kṛśānavakān
Instrumentalkṛśānavakena kṛśānavakābhyām kṛśānavakaiḥ kṛśānavakebhiḥ
Dativekṛśānavakāya kṛśānavakābhyām kṛśānavakebhyaḥ
Ablativekṛśānavakāt kṛśānavakābhyām kṛśānavakebhyaḥ
Genitivekṛśānavakasya kṛśānavakayoḥ kṛśānavakānām
Locativekṛśānavake kṛśānavakayoḥ kṛśānavakeṣu

Compound kṛśānavaka -

Adverb -kṛśānavakam -kṛśānavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria