Declension table of ?kṛśāku

Deva

MasculineSingularDualPlural
Nominativekṛśākuḥ kṛśākū kṛśākavaḥ
Vocativekṛśāko kṛśākū kṛśākavaḥ
Accusativekṛśākum kṛśākū kṛśākūn
Instrumentalkṛśākunā kṛśākubhyām kṛśākubhiḥ
Dativekṛśākave kṛśākubhyām kṛśākubhyaḥ
Ablativekṛśākoḥ kṛśākubhyām kṛśākubhyaḥ
Genitivekṛśākoḥ kṛśākvoḥ kṛśākūnām
Locativekṛśākau kṛśākvoḥ kṛśākuṣu

Compound kṛśāku -

Adverb -kṛśāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria