Declension table of ?kṛśākṣa

Deva

MasculineSingularDualPlural
Nominativekṛśākṣaḥ kṛśākṣau kṛśākṣāḥ
Vocativekṛśākṣa kṛśākṣau kṛśākṣāḥ
Accusativekṛśākṣam kṛśākṣau kṛśākṣān
Instrumentalkṛśākṣeṇa kṛśākṣābhyām kṛśākṣaiḥ kṛśākṣebhiḥ
Dativekṛśākṣāya kṛśākṣābhyām kṛśākṣebhyaḥ
Ablativekṛśākṣāt kṛśākṣābhyām kṛśākṣebhyaḥ
Genitivekṛśākṣasya kṛśākṣayoḥ kṛśākṣāṇām
Locativekṛśākṣe kṛśākṣayoḥ kṛśākṣeṣu

Compound kṛśākṣa -

Adverb -kṛśākṣam -kṛśākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria