Declension table of kṛśāṅga

Deva

MasculineSingularDualPlural
Nominativekṛśāṅgaḥ kṛśāṅgau kṛśāṅgāḥ
Vocativekṛśāṅga kṛśāṅgau kṛśāṅgāḥ
Accusativekṛśāṅgam kṛśāṅgau kṛśāṅgān
Instrumentalkṛśāṅgena kṛśāṅgābhyām kṛśāṅgaiḥ kṛśāṅgebhiḥ
Dativekṛśāṅgāya kṛśāṅgābhyām kṛśāṅgebhyaḥ
Ablativekṛśāṅgāt kṛśāṅgābhyām kṛśāṅgebhyaḥ
Genitivekṛśāṅgasya kṛśāṅgayoḥ kṛśāṅgānām
Locativekṛśāṅge kṛśāṅgayoḥ kṛśāṅgeṣu

Compound kṛśāṅga -

Adverb -kṛśāṅgam -kṛśāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria