Declension table of kṛśa

Deva

NeuterSingularDualPlural
Nominativekṛśam kṛśe kṛśāni
Vocativekṛśa kṛśe kṛśāni
Accusativekṛśam kṛśe kṛśāni
Instrumentalkṛśena kṛśābhyām kṛśaiḥ
Dativekṛśāya kṛśābhyām kṛśebhyaḥ
Ablativekṛśāt kṛśābhyām kṛśebhyaḥ
Genitivekṛśasya kṛśayoḥ kṛśānām
Locativekṛśe kṛśayoḥ kṛśeṣu

Compound kṛśa -

Adverb -kṛśam -kṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria