Declension table of ?kṛvi

Deva

MasculineSingularDualPlural
Nominativekṛviḥ kṛvī kṛvayaḥ
Vocativekṛve kṛvī kṛvayaḥ
Accusativekṛvim kṛvī kṛvīn
Instrumentalkṛviṇā kṛvibhyām kṛvibhiḥ
Dativekṛvaye kṛvibhyām kṛvibhyaḥ
Ablativekṛveḥ kṛvibhyām kṛvibhyaḥ
Genitivekṛveḥ kṛvyoḥ kṛvīṇām
Locativekṛvau kṛvyoḥ kṛviṣu

Compound kṛvi -

Adverb -kṛvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria