Declension table of ?kṛtyaśeṣā

Deva

FeminineSingularDualPlural
Nominativekṛtyaśeṣā kṛtyaśeṣe kṛtyaśeṣāḥ
Vocativekṛtyaśeṣe kṛtyaśeṣe kṛtyaśeṣāḥ
Accusativekṛtyaśeṣām kṛtyaśeṣe kṛtyaśeṣāḥ
Instrumentalkṛtyaśeṣayā kṛtyaśeṣābhyām kṛtyaśeṣābhiḥ
Dativekṛtyaśeṣāyai kṛtyaśeṣābhyām kṛtyaśeṣābhyaḥ
Ablativekṛtyaśeṣāyāḥ kṛtyaśeṣābhyām kṛtyaśeṣābhyaḥ
Genitivekṛtyaśeṣāyāḥ kṛtyaśeṣayoḥ kṛtyaśeṣāṇām
Locativekṛtyaśeṣāyām kṛtyaśeṣayoḥ kṛtyaśeṣāsu

Adverb -kṛtyaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria