Declension table of ?kṛtyaśeṣa

Deva

MasculineSingularDualPlural
Nominativekṛtyaśeṣaḥ kṛtyaśeṣau kṛtyaśeṣāḥ
Vocativekṛtyaśeṣa kṛtyaśeṣau kṛtyaśeṣāḥ
Accusativekṛtyaśeṣam kṛtyaśeṣau kṛtyaśeṣān
Instrumentalkṛtyaśeṣeṇa kṛtyaśeṣābhyām kṛtyaśeṣaiḥ kṛtyaśeṣebhiḥ
Dativekṛtyaśeṣāya kṛtyaśeṣābhyām kṛtyaśeṣebhyaḥ
Ablativekṛtyaśeṣāt kṛtyaśeṣābhyām kṛtyaśeṣebhyaḥ
Genitivekṛtyaśeṣasya kṛtyaśeṣayoḥ kṛtyaśeṣāṇām
Locativekṛtyaśeṣe kṛtyaśeṣayoḥ kṛtyaśeṣeṣu

Compound kṛtyaśeṣa -

Adverb -kṛtyaśeṣam -kṛtyaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria