Declension table of ?kṛtyavidhi

Deva

MasculineSingularDualPlural
Nominativekṛtyavidhiḥ kṛtyavidhī kṛtyavidhayaḥ
Vocativekṛtyavidhe kṛtyavidhī kṛtyavidhayaḥ
Accusativekṛtyavidhim kṛtyavidhī kṛtyavidhīn
Instrumentalkṛtyavidhinā kṛtyavidhibhyām kṛtyavidhibhiḥ
Dativekṛtyavidhaye kṛtyavidhibhyām kṛtyavidhibhyaḥ
Ablativekṛtyavidheḥ kṛtyavidhibhyām kṛtyavidhibhyaḥ
Genitivekṛtyavidheḥ kṛtyavidhyoḥ kṛtyavidhīnām
Locativekṛtyavidhau kṛtyavidhyoḥ kṛtyavidhiṣu

Compound kṛtyavidhi -

Adverb -kṛtyavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria