Declension table of ?kṛtyavidā

Deva

FeminineSingularDualPlural
Nominativekṛtyavidā kṛtyavide kṛtyavidāḥ
Vocativekṛtyavide kṛtyavide kṛtyavidāḥ
Accusativekṛtyavidām kṛtyavide kṛtyavidāḥ
Instrumentalkṛtyavidayā kṛtyavidābhyām kṛtyavidābhiḥ
Dativekṛtyavidāyai kṛtyavidābhyām kṛtyavidābhyaḥ
Ablativekṛtyavidāyāḥ kṛtyavidābhyām kṛtyavidābhyaḥ
Genitivekṛtyavidāyāḥ kṛtyavidayoḥ kṛtyavidānām
Locativekṛtyavidāyām kṛtyavidayoḥ kṛtyavidāsu

Adverb -kṛtyavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria