Declension table of ?kṛtyavid

Deva

NeuterSingularDualPlural
Nominativekṛtyavit kṛtyavidī kṛtyavindi
Vocativekṛtyavit kṛtyavidī kṛtyavindi
Accusativekṛtyavit kṛtyavidī kṛtyavindi
Instrumentalkṛtyavidā kṛtyavidbhyām kṛtyavidbhiḥ
Dativekṛtyavide kṛtyavidbhyām kṛtyavidbhyaḥ
Ablativekṛtyavidaḥ kṛtyavidbhyām kṛtyavidbhyaḥ
Genitivekṛtyavidaḥ kṛtyavidoḥ kṛtyavidām
Locativekṛtyavidi kṛtyavidoḥ kṛtyavitsu

Compound kṛtyavit -

Adverb -kṛtyavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria