Declension table of ?kṛtyavartman

Deva

NeuterSingularDualPlural
Nominativekṛtyavartma kṛtyavartmanī kṛtyavartmāni
Vocativekṛtyavartman kṛtyavartma kṛtyavartmanī kṛtyavartmāni
Accusativekṛtyavartma kṛtyavartmanī kṛtyavartmāni
Instrumentalkṛtyavartmanā kṛtyavartmabhyām kṛtyavartmabhiḥ
Dativekṛtyavartmane kṛtyavartmabhyām kṛtyavartmabhyaḥ
Ablativekṛtyavartmanaḥ kṛtyavartmabhyām kṛtyavartmabhyaḥ
Genitivekṛtyavartmanaḥ kṛtyavartmanoḥ kṛtyavartmanām
Locativekṛtyavartmani kṛtyavartmanoḥ kṛtyavartmasu

Compound kṛtyavartma -

Adverb -kṛtyavartma -kṛtyavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria