Declension table of ?kṛtyatama

Deva

NeuterSingularDualPlural
Nominativekṛtyatamam kṛtyatame kṛtyatamāni
Vocativekṛtyatama kṛtyatame kṛtyatamāni
Accusativekṛtyatamam kṛtyatame kṛtyatamāni
Instrumentalkṛtyatamena kṛtyatamābhyām kṛtyatamaiḥ
Dativekṛtyatamāya kṛtyatamābhyām kṛtyatamebhyaḥ
Ablativekṛtyatamāt kṛtyatamābhyām kṛtyatamebhyaḥ
Genitivekṛtyatamasya kṛtyatamayoḥ kṛtyatamānām
Locativekṛtyatame kṛtyatamayoḥ kṛtyatameṣu

Compound kṛtyatama -

Adverb -kṛtyatamam -kṛtyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria