Declension table of ?kṛtyatā

Deva

FeminineSingularDualPlural
Nominativekṛtyatā kṛtyate kṛtyatāḥ
Vocativekṛtyate kṛtyate kṛtyatāḥ
Accusativekṛtyatām kṛtyate kṛtyatāḥ
Instrumentalkṛtyatayā kṛtyatābhyām kṛtyatābhiḥ
Dativekṛtyatāyai kṛtyatābhyām kṛtyatābhyaḥ
Ablativekṛtyatāyāḥ kṛtyatābhyām kṛtyatābhyaḥ
Genitivekṛtyatāyāḥ kṛtyatayoḥ kṛtyatānām
Locativekṛtyatāyām kṛtyatayoḥ kṛtyatāsu

Adverb -kṛtyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria