Declension table of ?kṛtyaratnāvalī

Deva

FeminineSingularDualPlural
Nominativekṛtyaratnāvalī kṛtyaratnāvalyau kṛtyaratnāvalyaḥ
Vocativekṛtyaratnāvali kṛtyaratnāvalyau kṛtyaratnāvalyaḥ
Accusativekṛtyaratnāvalīm kṛtyaratnāvalyau kṛtyaratnāvalīḥ
Instrumentalkṛtyaratnāvalyā kṛtyaratnāvalībhyām kṛtyaratnāvalībhiḥ
Dativekṛtyaratnāvalyai kṛtyaratnāvalībhyām kṛtyaratnāvalībhyaḥ
Ablativekṛtyaratnāvalyāḥ kṛtyaratnāvalībhyām kṛtyaratnāvalībhyaḥ
Genitivekṛtyaratnāvalyāḥ kṛtyaratnāvalyoḥ kṛtyaratnāvalīnām
Locativekṛtyaratnāvalyām kṛtyaratnāvalyoḥ kṛtyaratnāvalīṣu

Compound kṛtyaratnāvali - kṛtyaratnāvalī -

Adverb -kṛtyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria