Declension table of ?kṛtyakaumudī

Deva

FeminineSingularDualPlural
Nominativekṛtyakaumudī kṛtyakaumudyau kṛtyakaumudyaḥ
Vocativekṛtyakaumudi kṛtyakaumudyau kṛtyakaumudyaḥ
Accusativekṛtyakaumudīm kṛtyakaumudyau kṛtyakaumudīḥ
Instrumentalkṛtyakaumudyā kṛtyakaumudībhyām kṛtyakaumudībhiḥ
Dativekṛtyakaumudyai kṛtyakaumudībhyām kṛtyakaumudībhyaḥ
Ablativekṛtyakaumudyāḥ kṛtyakaumudībhyām kṛtyakaumudībhyaḥ
Genitivekṛtyakaumudyāḥ kṛtyakaumudyoḥ kṛtyakaumudīnām
Locativekṛtyakaumudyām kṛtyakaumudyoḥ kṛtyakaumudīṣu

Compound kṛtyakaumudi - kṛtyakaumudī -

Adverb -kṛtyakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria