Declension table of ?kṛtyakalpalatā

Deva

FeminineSingularDualPlural
Nominativekṛtyakalpalatā kṛtyakalpalate kṛtyakalpalatāḥ
Vocativekṛtyakalpalate kṛtyakalpalate kṛtyakalpalatāḥ
Accusativekṛtyakalpalatām kṛtyakalpalate kṛtyakalpalatāḥ
Instrumentalkṛtyakalpalatayā kṛtyakalpalatābhyām kṛtyakalpalatābhiḥ
Dativekṛtyakalpalatāyai kṛtyakalpalatābhyām kṛtyakalpalatābhyaḥ
Ablativekṛtyakalpalatāyāḥ kṛtyakalpalatābhyām kṛtyakalpalatābhyaḥ
Genitivekṛtyakalpalatāyāḥ kṛtyakalpalatayoḥ kṛtyakalpalatānām
Locativekṛtyakalpalatāyām kṛtyakalpalatayoḥ kṛtyakalpalatāsu

Adverb -kṛtyakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria