Declension table of ?kṛtyajñā

Deva

FeminineSingularDualPlural
Nominativekṛtyajñā kṛtyajñe kṛtyajñāḥ
Vocativekṛtyajñe kṛtyajñe kṛtyajñāḥ
Accusativekṛtyajñām kṛtyajñe kṛtyajñāḥ
Instrumentalkṛtyajñayā kṛtyajñābhyām kṛtyajñābhiḥ
Dativekṛtyajñāyai kṛtyajñābhyām kṛtyajñābhyaḥ
Ablativekṛtyajñāyāḥ kṛtyajñābhyām kṛtyajñābhyaḥ
Genitivekṛtyajñāyāḥ kṛtyajñayoḥ kṛtyajñānām
Locativekṛtyajñāyām kṛtyajñayoḥ kṛtyajñāsu

Adverb -kṛtyajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria