Declension table of ?kṛtyajña

Deva

NeuterSingularDualPlural
Nominativekṛtyajñam kṛtyajñe kṛtyajñāni
Vocativekṛtyajña kṛtyajñe kṛtyajñāni
Accusativekṛtyajñam kṛtyajñe kṛtyajñāni
Instrumentalkṛtyajñena kṛtyajñābhyām kṛtyajñaiḥ
Dativekṛtyajñāya kṛtyajñābhyām kṛtyajñebhyaḥ
Ablativekṛtyajñāt kṛtyajñābhyām kṛtyajñebhyaḥ
Genitivekṛtyajñasya kṛtyajñayoḥ kṛtyajñānām
Locativekṛtyajñe kṛtyajñayoḥ kṛtyajñeṣu

Compound kṛtyajña -

Adverb -kṛtyajñam -kṛtyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria