Declension table of ?kṛtyajña

Deva

MasculineSingularDualPlural
Nominativekṛtyajñaḥ kṛtyajñau kṛtyajñāḥ
Vocativekṛtyajña kṛtyajñau kṛtyajñāḥ
Accusativekṛtyajñam kṛtyajñau kṛtyajñān
Instrumentalkṛtyajñena kṛtyajñābhyām kṛtyajñaiḥ kṛtyajñebhiḥ
Dativekṛtyajñāya kṛtyajñābhyām kṛtyajñebhyaḥ
Ablativekṛtyajñāt kṛtyajñābhyām kṛtyajñebhyaḥ
Genitivekṛtyajñasya kṛtyajñayoḥ kṛtyajñānām
Locativekṛtyajñe kṛtyajñayoḥ kṛtyajñeṣu

Compound kṛtyajña -

Adverb -kṛtyajñam -kṛtyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria