Declension table of ?kṛtyacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativekṛtyacintāmaṇiḥ kṛtyacintāmaṇī kṛtyacintāmaṇayaḥ
Vocativekṛtyacintāmaṇe kṛtyacintāmaṇī kṛtyacintāmaṇayaḥ
Accusativekṛtyacintāmaṇim kṛtyacintāmaṇī kṛtyacintāmaṇīn
Instrumentalkṛtyacintāmaṇinā kṛtyacintāmaṇibhyām kṛtyacintāmaṇibhiḥ
Dativekṛtyacintāmaṇaye kṛtyacintāmaṇibhyām kṛtyacintāmaṇibhyaḥ
Ablativekṛtyacintāmaṇeḥ kṛtyacintāmaṇibhyām kṛtyacintāmaṇibhyaḥ
Genitivekṛtyacintāmaṇeḥ kṛtyacintāmaṇyoḥ kṛtyacintāmaṇīnām
Locativekṛtyacintāmaṇau kṛtyacintāmaṇyoḥ kṛtyacintāmaṇiṣu

Compound kṛtyacintāmaṇi -

Adverb -kṛtyacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria