Declension table of ?kṛtyārāvaṇa

Deva

MasculineSingularDualPlural
Nominativekṛtyārāvaṇaḥ kṛtyārāvaṇau kṛtyārāvaṇāḥ
Vocativekṛtyārāvaṇa kṛtyārāvaṇau kṛtyārāvaṇāḥ
Accusativekṛtyārāvaṇam kṛtyārāvaṇau kṛtyārāvaṇān
Instrumentalkṛtyārāvaṇena kṛtyārāvaṇābhyām kṛtyārāvaṇaiḥ kṛtyārāvaṇebhiḥ
Dativekṛtyārāvaṇāya kṛtyārāvaṇābhyām kṛtyārāvaṇebhyaḥ
Ablativekṛtyārāvaṇāt kṛtyārāvaṇābhyām kṛtyārāvaṇebhyaḥ
Genitivekṛtyārāvaṇasya kṛtyārāvaṇayoḥ kṛtyārāvaṇānām
Locativekṛtyārāvaṇe kṛtyārāvaṇayoḥ kṛtyārāvaṇeṣu

Compound kṛtyārāvaṇa -

Adverb -kṛtyārāvaṇam -kṛtyārāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria