Declension table of ?kṛtyākṛt

Deva

NeuterSingularDualPlural
Nominativekṛtyākṛt kṛtyākṛtī kṛtyākṛnti
Vocativekṛtyākṛt kṛtyākṛtī kṛtyākṛnti
Accusativekṛtyākṛt kṛtyākṛtī kṛtyākṛnti
Instrumentalkṛtyākṛtā kṛtyākṛdbhyām kṛtyākṛdbhiḥ
Dativekṛtyākṛte kṛtyākṛdbhyām kṛtyākṛdbhyaḥ
Ablativekṛtyākṛtaḥ kṛtyākṛdbhyām kṛtyākṛdbhyaḥ
Genitivekṛtyākṛtaḥ kṛtyākṛtoḥ kṛtyākṛtām
Locativekṛtyākṛti kṛtyākṛtoḥ kṛtyākṛtsu

Compound kṛtyākṛt -

Adverb -kṛtyākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria