Declension table of ?kṛtyākṛt

Deva

MasculineSingularDualPlural
Nominativekṛtyākṛt kṛtyākṛtau kṛtyākṛtaḥ
Vocativekṛtyākṛt kṛtyākṛtau kṛtyākṛtaḥ
Accusativekṛtyākṛtam kṛtyākṛtau kṛtyākṛtaḥ
Instrumentalkṛtyākṛtā kṛtyākṛdbhyām kṛtyākṛdbhiḥ
Dativekṛtyākṛte kṛtyākṛdbhyām kṛtyākṛdbhyaḥ
Ablativekṛtyākṛtaḥ kṛtyākṛdbhyām kṛtyākṛdbhyaḥ
Genitivekṛtyākṛtaḥ kṛtyākṛtoḥ kṛtyākṛtām
Locativekṛtyākṛti kṛtyākṛtoḥ kṛtyākṛtsu

Compound kṛtyākṛt -

Adverb -kṛtyākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria