Declension table of ?kṛtyāhata

Deva

NeuterSingularDualPlural
Nominativekṛtyāhatam kṛtyāhate kṛtyāhatāni
Vocativekṛtyāhata kṛtyāhate kṛtyāhatāni
Accusativekṛtyāhatam kṛtyāhate kṛtyāhatāni
Instrumentalkṛtyāhatena kṛtyāhatābhyām kṛtyāhataiḥ
Dativekṛtyāhatāya kṛtyāhatābhyām kṛtyāhatebhyaḥ
Ablativekṛtyāhatāt kṛtyāhatābhyām kṛtyāhatebhyaḥ
Genitivekṛtyāhatasya kṛtyāhatayoḥ kṛtyāhatānām
Locativekṛtyāhate kṛtyāhatayoḥ kṛtyāhateṣu

Compound kṛtyāhata -

Adverb -kṛtyāhatam -kṛtyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria