Declension table of ?kṛtyāhata

Deva

MasculineSingularDualPlural
Nominativekṛtyāhataḥ kṛtyāhatau kṛtyāhatāḥ
Vocativekṛtyāhata kṛtyāhatau kṛtyāhatāḥ
Accusativekṛtyāhatam kṛtyāhatau kṛtyāhatān
Instrumentalkṛtyāhatena kṛtyāhatābhyām kṛtyāhataiḥ kṛtyāhatebhiḥ
Dativekṛtyāhatāya kṛtyāhatābhyām kṛtyāhatebhyaḥ
Ablativekṛtyāhatāt kṛtyāhatābhyām kṛtyāhatebhyaḥ
Genitivekṛtyāhatasya kṛtyāhatayoḥ kṛtyāhatānām
Locativekṛtyāhate kṛtyāhatayoḥ kṛtyāhateṣu

Compound kṛtyāhata -

Adverb -kṛtyāhatam -kṛtyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria