Declension table of ?kṛtyādūṣi

Deva

MasculineSingularDualPlural
Nominativekṛtyādūṣiḥ kṛtyādūṣī kṛtyādūṣayaḥ
Vocativekṛtyādūṣe kṛtyādūṣī kṛtyādūṣayaḥ
Accusativekṛtyādūṣim kṛtyādūṣī kṛtyādūṣīn
Instrumentalkṛtyādūṣiṇā kṛtyādūṣibhyām kṛtyādūṣibhiḥ
Dativekṛtyādūṣaye kṛtyādūṣibhyām kṛtyādūṣibhyaḥ
Ablativekṛtyādūṣeḥ kṛtyādūṣibhyām kṛtyādūṣibhyaḥ
Genitivekṛtyādūṣeḥ kṛtyādūṣyoḥ kṛtyādūṣīṇām
Locativekṛtyādūṣau kṛtyādūṣyoḥ kṛtyādūṣiṣu

Compound kṛtyādūṣi -

Adverb -kṛtyādūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria