Declension table of ?kṛtyādūṣaṇī

Deva

FeminineSingularDualPlural
Nominativekṛtyādūṣaṇī kṛtyādūṣaṇyau kṛtyādūṣaṇyaḥ
Vocativekṛtyādūṣaṇi kṛtyādūṣaṇyau kṛtyādūṣaṇyaḥ
Accusativekṛtyādūṣaṇīm kṛtyādūṣaṇyau kṛtyādūṣaṇīḥ
Instrumentalkṛtyādūṣaṇyā kṛtyādūṣaṇībhyām kṛtyādūṣaṇībhiḥ
Dativekṛtyādūṣaṇyai kṛtyādūṣaṇībhyām kṛtyādūṣaṇībhyaḥ
Ablativekṛtyādūṣaṇyāḥ kṛtyādūṣaṇībhyām kṛtyādūṣaṇībhyaḥ
Genitivekṛtyādūṣaṇyāḥ kṛtyādūṣaṇyoḥ kṛtyādūṣaṇīnām
Locativekṛtyādūṣaṇyām kṛtyādūṣaṇyoḥ kṛtyādūṣaṇīṣu

Compound kṛtyādūṣaṇi - kṛtyādūṣaṇī -

Adverb -kṛtyādūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria