Declension table of ?kṛtyādūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekṛtyādūṣaṇam kṛtyādūṣaṇe kṛtyādūṣaṇāni
Vocativekṛtyādūṣaṇa kṛtyādūṣaṇe kṛtyādūṣaṇāni
Accusativekṛtyādūṣaṇam kṛtyādūṣaṇe kṛtyādūṣaṇāni
Instrumentalkṛtyādūṣaṇena kṛtyādūṣaṇābhyām kṛtyādūṣaṇaiḥ
Dativekṛtyādūṣaṇāya kṛtyādūṣaṇābhyām kṛtyādūṣaṇebhyaḥ
Ablativekṛtyādūṣaṇāt kṛtyādūṣaṇābhyām kṛtyādūṣaṇebhyaḥ
Genitivekṛtyādūṣaṇasya kṛtyādūṣaṇayoḥ kṛtyādūṣaṇānām
Locativekṛtyādūṣaṇe kṛtyādūṣaṇayoḥ kṛtyādūṣaṇeṣu

Compound kṛtyādūṣaṇa -

Adverb -kṛtyādūṣaṇam -kṛtyādūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria