Declension table of ?kṛtyādūṣaṇa

Deva

MasculineSingularDualPlural
Nominativekṛtyādūṣaṇaḥ kṛtyādūṣaṇau kṛtyādūṣaṇāḥ
Vocativekṛtyādūṣaṇa kṛtyādūṣaṇau kṛtyādūṣaṇāḥ
Accusativekṛtyādūṣaṇam kṛtyādūṣaṇau kṛtyādūṣaṇān
Instrumentalkṛtyādūṣaṇena kṛtyādūṣaṇābhyām kṛtyādūṣaṇaiḥ kṛtyādūṣaṇebhiḥ
Dativekṛtyādūṣaṇāya kṛtyādūṣaṇābhyām kṛtyādūṣaṇebhyaḥ
Ablativekṛtyādūṣaṇāt kṛtyādūṣaṇābhyām kṛtyādūṣaṇebhyaḥ
Genitivekṛtyādūṣaṇasya kṛtyādūṣaṇayoḥ kṛtyādūṣaṇānām
Locativekṛtyādūṣaṇe kṛtyādūṣaṇayoḥ kṛtyādūṣaṇeṣu

Compound kṛtyādūṣaṇa -

Adverb -kṛtyādūṣaṇam -kṛtyādūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria