Declension table of ?kṛttyadhīvāsa

Deva

MasculineSingularDualPlural
Nominativekṛttyadhīvāsaḥ kṛttyadhīvāsau kṛttyadhīvāsāḥ
Vocativekṛttyadhīvāsa kṛttyadhīvāsau kṛttyadhīvāsāḥ
Accusativekṛttyadhīvāsam kṛttyadhīvāsau kṛttyadhīvāsān
Instrumentalkṛttyadhīvāsena kṛttyadhīvāsābhyām kṛttyadhīvāsaiḥ kṛttyadhīvāsebhiḥ
Dativekṛttyadhīvāsāya kṛttyadhīvāsābhyām kṛttyadhīvāsebhyaḥ
Ablativekṛttyadhīvāsāt kṛttyadhīvāsābhyām kṛttyadhīvāsebhyaḥ
Genitivekṛttyadhīvāsasya kṛttyadhīvāsayoḥ kṛttyadhīvāsānām
Locativekṛttyadhīvāse kṛttyadhīvāsayoḥ kṛttyadhīvāseṣu

Compound kṛttyadhīvāsa -

Adverb -kṛttyadhīvāsam -kṛttyadhīvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria